B 310-23 Kīcakavadha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 310/23
Title: Kīcakavadha
Dimensions: 22.2 x 7.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1422
Remarks:


Reel No. B 310-23 Inventory No. 33647

Title Kīcakavadhakāvya

Author Śrīnītivarmmā

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.2 x 7.5 cm

Folios 17

Lines per Folio 6

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1422/2

Manuscript Features

decorative circle in the middle of text.

available folios: 17

At the beginning and ending is stamp of candraśamsera

Excerpts

Beginning

śrīdraupadyai ||

jitaḥ sucaritochedī smaroyaṃ duḥsaho mayā |

itīva dehamakarod abhinnaṃ yaḥ sahomayā ||

vibharttihāramanaghaṃ yo bhasmabhir ahiṃsitaṃ |

tejaś ca manmathaśarair indriyārthair ahiṃsitaṃ ||

yasyāhur atigambhīra jalada pratimaṃgalaṃ |

sa vaḥ karotuḥ niḥśaṇkam ubhayaṃ pratimaṃgalaṃ ||

yā trilokanatāmūrttir upāyena jugopatāṃ |

yo vahat kasanidhana prayktām ṛjuṃgopatāṃ ||(fol. 1v1–5)

End

pathiṣu ca kuravo jalāśayānāṃ sahakusumaprabhayā raviṃ dinānte |

bhayapihitadṛśaḥ praṇaṣṭa dik tā dadṛśur astamitaṃ raviṃ dinānte ||

iti bhavatu daśā navahitānāṃ sakalamahīcayabhūta vāhitānāṃ |

vaśasukhamudayādahīyamānaḥ sakaladharādharaṇādahīyamānaḥ || ❁ ||

(fol. 17r5–17v2)

Colophon

|| iti śrīnītivarmmakṛtau kīcakavadhemahākāvye paṃcamaḥ sarggaḥ || 5 ||

|| || śrīdraupadīpriyāḥ prītarasau ||

† draupadākgri nayaṅga nilinā†

lakṣmaṇena rasanāgra narttaka

dvādaśābda vayasīdamaṣṭage

vyākhyayā samamakāri dhīmatā ||(fol. 17v2–5)

Microfilm Details

Reel No. B 310/23

Date of Filming 05-07-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 28-11-2003

Bibliography